यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकः [bakḥ], 1 The Indian crane; न प्रयत्नशतेनापि शुकवत् पाठ्यते बकः H.

A cheat, rogue, hypocrite (the crane being a very cunning bird that knows well how to draw others into its clutches).

N. of a demon killed by Bhīma.

N. of another demon killed by Kṛiṣṇa.

N. of Kubera.

An apparatus for subliming metals or minerals. -की = पूतना q. v. अहो बकी यं स्तनकालकूटं जिघांस- यापाययदप्यसाध्वी Bhāg.3.2.23.

A female crane.-Comp. -चरः, -वृत्तिः, -व्रतचरः, -व्रतिकः, -व्रतिन् m. 'acting like a crane', a false devotee, religious hypocrite; अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ॥ Ms.4.196. -चिञ्चिका, -चिञ्ची a kind of fish.-जित् m., -निषूदनः epithets of

Bhīma.

of Kṛiṣṇa.-धूपः a kind of perfume. -पञ्चकम् the last five days of the bright half of the month of Kārtika (during which even the heron no fish). -यन्त्रम् a kind of retort. -व्रतम् 'crane-like conduct', hypocrisy; ये बकव्रतिनो विप्राः Ms.4.197; see also 196 (बकव्रतचर). -सहवासिन् a lotus flower; Kuval.

"https://sa.wiktionary.org/w/index.php?title=बकः&oldid=378774" इत्यस्माद् प्रतिप्राप्तम्