यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकुर¦ त्रि॰ भास्कर + भयङ्कर + वा पृषो॰।

१ भास्करे

२ भयङ्करेच ऋ॰

१ ।

११

७ ।

२१ भा॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकुर [bakura], a. Horrible.

रः Lightning; thunderbolt.

A wind instrument used in battle; अभि दस्युं बकुरेणा धमन्ता Ṛ.v.1.117.21. (Naighaṇtuka gives the first meaning.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकुर m. (prob.) a horn , trumpet (or other wind instrument used in battle ; See. बाकुर, बेकुरा) RV. i , 117 , 21 ( Naigh. " a thunderbolt , lightning ").

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bakura is mentioned in one passage of the Rigveda,[१] where it is said that the Aśvins made light for the Āryan by blowing their Bakura against the Dasyus. According to the Nirukta,[२] the thunderbolt[१] is meant; but much more probable is Roth's[३] view, that the object blown was a musical instrument. See also Bākura.

  1. १.० १.१ i. 117, 21.
  2. vi. 25. Cf. Naighaṇṭuka, iv. 3.
  3. St. Petersburg Dictionary, s.v.

    Cf. Zimmer, Altindisches Leben, 290;
    Muir, Sanskrit Texts, 5, 466.
"https://sa.wiktionary.org/w/index.php?title=बकुर&oldid=474048" इत्यस्माद् प्रतिप्राप्तम्