यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बटुः [baṭuḥ], A boy, lad, chap, often used as a depreciatory term or to show contempt; चाणक्यबटुः &c.; see वटु.

A young Brahmachārin; अव्रता बटवो$शौचाः Bhāg.12.3. 33. -Comp. -मात्रः a mere boy.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बटु m. (also written वटु)a boy , lad , stripling , youth ( esp. a young Brahman , but also contemptuously applied to adult persons) MBh. Ka1v. etc.

बटु m. N. of a class of priests Cat.

बटु m. a form of शिव(so called from being represented by boys in the rites of the शाक्तs) ib.

बटु m. Calosanthes Indica L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a tribe that attained kingship by the efforts of विश्वस्फतिक. Vi. IV. २४. ६२.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BAṬU (VAṬU) : A brahmin who reads the Gītā daily. Because in life he held fast to duty he was carried to heaven after death. The dead body was eaten away by birds and the bony skeleton remained. When rains started the empty skull was filled with water and a sinner passing that way touched the skull and the sinner got salvation. (Padma Purāṇa, Uttara Khaṇḍa).


_______________________________
*2nd word in right half of page 108 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=बटु&oldid=433517" इत्यस्माद् प्रतिप्राप्तम्