यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बटूकरणम् [baṭūkaraṇam], Investiture with the sacred thread.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बटूकरण/ बटू-करण n. the act of making into a youth , initiation of a boy by उप-नयनSee. L.

"https://sa.wiktionary.org/w/index.php?title=बटूकरण&oldid=379232" इत्यस्माद् प्रतिप्राप्तम्