यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बडवासुत¦ पु॰ द्वि॰ व॰

६ त॰। अश्विनीकुमारयोः। अश्विनी-कुमारशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बडवासुत¦ m. dual. (-तौ) The two sons of AS4HWINI4 and the physicians of heaven. E. बडवा the nymph AS4HWINI4 and सुत a son.

"https://sa.wiktionary.org/w/index.php?title=बडवासुत&oldid=379310" इत्यस्माद् प्रतिप्राप्तम्