यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बण, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा० पर०- अक०-सेट् ।) बणति । इति दुर्गादासः ॥

बणः, पुं, (बणनमिति । बण् + अप् ।) शब्दः । इत्यमरटीकायां रमानाथः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बण¦ शब्दे भ्वा॰ पर॰ सक॰ सेट्। बणति अबाणीत्--अबणीत् बेणतुः

बण¦ पु॰ बण--अच्। शब्दे भरतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बण¦ r. 1st cl. (बणति) To sound; better also वण |

बण¦ m. (-णः) Sound, noise. E. बण् to sound, aff. अच् |

"https://sa.wiktionary.org/w/index.php?title=बण&oldid=379330" इत्यस्माद् प्रतिप्राप्तम्