यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिज्य¦ न॰ कणिजो भावः कर्म बा य। बाणिज्ये आ-जीवनार्थं क्रयविक्रयादिव्यवहारे भरतः स्त्रीत्वमपि।
“चतुरेण चतुर्वर्गचिन्तामणिवणिज्ययेति” मुक्ताफलम्। ष्यञ्। बाणिज्य तत्रार्थे न॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिज्य¦ nf. (-ज्यं-ज्या) Trade, traffic. E. बणिज् a trader, य aff.

"https://sa.wiktionary.org/w/index.php?title=बणिज्य&oldid=379367" इत्यस्माद् प्रतिप्राप्तम्