यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद, स्थैर्य्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) बदति पर्व्वतः । आबादीत् अबदीत् । हसादेः सेम इत्यादिना वा दीर्घः । व्रजवदेत्यादौ दन्त्यादिवदेरग्रहणादिति प्राञ्चः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद¦ स्थैर्य्ये निश्चलभबले भ्वा॰ पर॰ सक॰ सेट्। बदतिअवादीत् अबदीत्। बबाद बेदतुः।

बद¦ भाषणे वा चु॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट्। वादयतिते अवीषदत्--त। पक्षे बदतीत्यादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद¦ r. 1st cl. (बदति) To be steady or firm. r. 1st and 10th cls. (बदति-ते बादयति-ते)
1. To speak.
2. To declare or communicate informa- tion; in these two senses, the root is more commonly and correct- ly written वद |

"https://sa.wiktionary.org/w/index.php?title=बद&oldid=503075" इत्यस्माद् प्रतिप्राप्तम्