यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरामलकम्, क्ली, (बदरफलमिवामलकम् ।) प्राचीनामलकम् । इति हारावली । १०२ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)दरामलक¦ न॰ ब(व)दरमिवामलकम्।

१ प्राचीनामलकेहारा॰। समा॰ द्व॰।

२ वदरामलकफलयोः समाहारे न॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरामलक¦ m. (-कः) A plant, (Flacourtia cataphracta.) E. बदर the jujube, आमलक myrobalan.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरामलक/ बदरा n. Flacourtia Cataphracta (rather its fruit) L.

"https://sa.wiktionary.org/w/index.php?title=बदरामलक&oldid=379453" इत्यस्माद् प्रतिप्राप्तम्