यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरिः, स्त्री, (बद + बाहुलकादरिः ।) कोलि- वृक्षः । इति शब्दचन्द्रिका ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरि¦ m. (-रिः) The jujube: see बदर। E. बद्द् to be firm, aff. अरि |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरिः [badariḥ], f. The jujube tree.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--आश्रम at, sacred to Nara-नारायण in Gan- धमादन; the place where Hari is said to perform तपस् for the welfare of the world; visited by कृष्ण; as directed by कृष्ण on the eve of his departure to Heaven, Uddhava made it his abode; फलकम्:F1: भा. III. 4. 4, २२, ३२; VII. ११. 6; X. ६६[13]; XI. 4. 7; २९. ४१, ४७; XII. 9. 7; Br. III. २५. ६७; Vi. V. ३७. ३४.फलकम्:/F Kakudmi spent the evening of his life at that place. फलकम्:F2: भा. IX. 3. ३६फलकम्:/F See बद्रिका. Here Mucukunda performed तपस् meditating on Hari. फलकम्:F3: Ib. X. ५२. 4.फलकम्:/F See बदरियाश्रम. A तीर्थ sacred to ऊर्वशी; फलकम्:F4: M. १३. ४९.फलकम्:/F sacred to the पितृस्; फलकम्:F5: Ib. २२. ७३.फलकम्:/F आश्रम where Mitra and वरुण performed penance. फलकम्:F6: Ib. २०१. २४.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=बदरि&oldid=433520" इत्यस्माद् प्रतिप्राप्तम्