यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरिका [badarikā], 1 The jujube tree or its fruit; अन्ये बदरिका- कारा बहिरेव मनोहराः H.1.9.

N. of one of the many sources of the Ganges and of the neighbouring hermitage of the sages Nara and Nārāyaṇa. -Comp. -आश्रमः the hermitage at Badarikā.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरिका f. the fruit or berry of the jujube Hit.

बदरिका f. N. of one of the sources of the Ganges and the neighbouring hermitage of नरand नारायण(= बदरी) Hariv. Katha1s. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the sages of, visited द्वारका. भा. X. ९०. २८[5].

"https://sa.wiktionary.org/w/index.php?title=बदरिका&oldid=433521" इत्यस्माद् प्रतिप्राप्तम्