यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीपत्रः, पुं, (बदर्य्याः पत्रमिव आकृतिर्यस्य ।) नखीनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥ (यथा, -- “बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम् । स्वरोपघाते कासे च लेहमेतत् प्रयोजयेत् ॥” इति वैद्यकचक्रपाणिसंग्रहे स्वरभेदाधिकारे ॥)

"https://sa.wiktionary.org/w/index.php?title=बदरीपत्रः&oldid=152764" इत्यस्माद् प्रतिप्राप्तम्