यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीफला, स्त्री, (बदर्य्याः फलमिव फलं यस्याः ।) नीलशेफालिका । इति शब्दमाला ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीफला¦ f. (-ला) A plant, commonly blue S4epha4lika4 or nyctanthes. E. बदरी the jujube, फल fruit.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीफला/ बदरी--फला f. a Vitex with blue flowers L.

"https://sa.wiktionary.org/w/index.php?title=बदरीफला&oldid=379544" इत्यस्माद् प्रतिप्राप्तम्