यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीशैलः पुं, (बदरीबहुलः शैलः पर्व्वतः ।) हिमालयपर्व्वतैकदेशः । बदरीवनं बदरिका- श्रम इति च ख्यातः । स तु श्रीनगराख्यदेशे अलकनन्दानदीपश्चिमतीरे वर्त्तते । इति पुरा- णान्तरम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीशैल¦ n. (-लं) A part of the Hima4laya range, and a celebrated place of pilgrimage; the Badrina4th of modern travellers, or a town and temple on the west bank of the Alaka4nanda river, in the province of Srinagar. E. बदरी the jujube and शैल mountain; also बदरीवन n. (-नं) The wood of jujubes, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीशैल/ बदरी--शैल m. " rock of -B बदरी" , N. of a place of pilgrimage (the Bhadrinath of modern travellers) Pur.

"https://sa.wiktionary.org/w/index.php?title=बदरीशैल&oldid=379568" इत्यस्माद् प्रतिप्राप्तम्