यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धशिखा, स्त्री, (बद्धा शिखा यस्याः ।) उच्चटा । इति मेदिनी । खे, १५ ॥ (बद्धा शिखा केश- कलापो यस्याः ।) सम्बद्धकेशा च ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धशिखा/ बद्ध--शिखा f. a species of plant L.

"https://sa.wiktionary.org/w/index.php?title=बद्धशिखा&oldid=379834" इत्यस्माद् प्रतिप्राप्तम्