यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धाञ्जलि¦ mfn. (-लिः-लिः-लि) Saluting respectfully, putting the hands joined to the forehead. E. बद्ध attached, अञ्जलि the palms joined and touching the forehead.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धाञ्जलि/ बद्धा mfn. one who has joined the hollowed palms of the hands(See. अञ्जलि) Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=बद्धाञ्जलि&oldid=379863" इत्यस्माद् प्रतिप्राप्तम्