यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधोद्यत¦ त्रि॰ बधाय उद्यतः। मारणार्थमुद्युक्ते आततायिनिअमरः। आततायिन्शब्दे

६४

७ पृ॰ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधोद्यत¦ mfn. (-तः-ता-तं) Murderous, felonious, an assassin, a murderer. E. बध killing, and उद्यत endevouring.

"https://sa.wiktionary.org/w/index.php?title=बधोद्यत&oldid=380060" इत्यस्माद् प्रतिप्राप्तम्