यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बध् [badh], I. 1 Ā. (बीभत्सते; strictly the desiderative base of बध् used in a primitive sense) To abhor, loathe, detest, shrink from, be disgusted with (with abl.); येभ्यो बीभत्समानाः U.1. -II. 1 P. (बाधयति) To bind, check, restrain.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बध् बध्य, even in Vedic texts sometimes= वध्, वध्य.

"https://sa.wiktionary.org/w/index.php?title=बध्&oldid=380068" इत्यस्माद् प्रतिप्राप्तम्