यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर¦ न॰ बॄ--अच्

१ कुङ्कुमे।

२ आर्द्रके

३ त्वचे

४ बालके गन्ध-द्रव्ये राजनि॰। कर्मणि अच्।

३ जामातरि देवादिभ्यः

६ आशास्ये

७ षिड्गे जारे च पु॰। भावे अप्।

८ बरणे

९ त्रिफलाथआं मेदि॰।

१० मुडूच्यां,

११ मेदायां

१२ व्राह्म्याम्

१३ बिडङ्गे

१४ पाठायां

१५ हरिद्रायाञ्च स्त्री टाप्राजनि॰।

१६ शताबर्य्यां स्त्री मेदि॰ गौरा॰ ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर¦ mfn. (-रः-रा-रं) Best, excellent. m. (-रः)
1. A boon, a blessing, &c.
2. A Son-in-law.
3. Surrounding, encompassing.
4. A catamite. n. (-र) Saffron. m. (-रः) Asparagus racemosus. f. (-रा) The three my- robalans. n. or ind. (-रं) Slightly desired, preferable. E. बॄ, to select, &c. अच् aff.; the root is more usually written वॄ, and the derivative वर, q. v.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बर m. N. of बल-राम(= बल) L.

"https://sa.wiktionary.org/w/index.php?title=बर&oldid=380858" इत्यस्माद् प्रतिप्राप्तम्