यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)ह¦ वृद्धौ भ्वा॰ आत्म॰ अक॰ सेट् इदित्। बं(व)हतेअबं(वं)हिष्ट। बवंहे महिसाहर्य्यादयमोश्छादिरितिपाणिनीयाः। दन्तोष्ट्यादिरिति बोपदेवः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बह (इ) बहि¦ r. 1st cl. (बंहते) To grow or increase; also बहि, but upon inferior authority.

"https://sa.wiktionary.org/w/index.php?title=बह&oldid=382778" इत्यस्माद् प्रतिप्राप्तम्