यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुधा, व्य, (बहु + “विभाषा बहोर्धा विप्र- कृष्टकाले ।” ५ । ४ । २० । इति धा ।) बहु- प्रकारम् । इति व्याकरणम् ॥ (यथा, ऋग्वेदं । १ । १६४ । ४६ । “एकं सद्विप्रा बहधा वदन्त्यग्निं यमं मातरि- श्वानमाहुः ॥” तथा, गीतायाम् । ९ । १५ । “एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥” “केचित्तु विश्वतो मुखं सर्व्वात्मकं मां बहुधा ब्रह्मरुद्गादिरूपेणोपासते ॥” इति तट्टीकायां श्रीधरस्वामी ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)हुधा¦ अव्य॰ ब(व)हु + प्रकारे--धाच्। अनेकप्रकारे

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुधा¦ Ind. In many ways. sorts, &c. E. बहु much, धाच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुधा [bahudhā], ind.

In many ways, variously, diversely, multifariously; बहुधाप्यागमैर्भिन्नाः R.1.26; ऋषिभिर्बहुधा गीतं छन्दोमिर्विविधैः पृथक् Bg.13.4.

In different forms or ways.

Frequently, repeatedly.

In various places or directions. (बहुधाकृ

to multiply.

to make public, divulge.) -comp. -आत्मक a. manifold in forms. -गत a. scattered.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुधा/ बहु--धा See. p. 726 , col. 2.

बहुधा ind. in many ways or parts or forms or directions , variously , manifoldly , much , repeatedly RV. etc. etc. (with कृ, to make manifold , multiply MBh. ; to make public , divulge ib. )

"https://sa.wiktionary.org/w/index.php?title=बहुधा&oldid=383860" इत्यस्माद् प्रतिप्राप्तम्