यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुलम्, क्ली, (बंहते वृद्धिं गच्छतीति । बहि वृद्धौ कुलच् । नलोपश्च ।) आकाशम् । इति मेदिनी ॥ सितमरीचम् । इति राजनिर्घण्टः ॥

बहुलम्, त्रि, (बहूनर्थान् लातीति । बहु + ला + क ।) प्रचुरम् । (यथा, मनुः । ४ । ६० । “नाधार्म्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् ॥”) कृष्णवर्णः । इति मेदिनी । ले, ११८ ॥

बहुलः, पुं, (बहूनर्थान् लातीति । बहु + ला + क ।) अग्निः । कृष्णपक्षः । इति मेदिनी । ले, ११८ ॥ (यथा, कुमारे । ४ । १३ । “बहुलेऽपि गते निशाकर- स्तनुतां दुःखमनङ्ग ! मोक्ष्यति ॥” महादेवः । यथा, महाभारते । १३ । १७ । १२८ । “मन्थानो बहुलो वायुः सकलः सर्व्वलोचनः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुल वि।

बहुलम्

समानार्थक:प्रभूत,प्रचुर,प्राज्य,अदभ्र,बहुल,बहु,पुरुहू,पुरु,भूयिष्ठ,स्फिर,भूयस्,भूरि

3।1।63।1।5

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

पदार्थ-विभागः : , गुणः, परिमाणः

बहुल वि।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

3।3।199।2।2

अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि। बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

बहुल वि।

कृष्णवर्णः

समानार्थक:कृष्ण,नील,असित,श्याम,काल,श्यामल,मेचक,शिति,राम,बहुल

3।3।199।2।2

अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि। बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)हुल¦ त्रि॰ ब(व)हि--कुलच् नि॰ नलोपः।

१ अनेकसंख्या-न्विते

२ प्रचुरे। व(व)हूनि लाति ला--क।

३ अग्नौ

४ कृष्ण-पक्षे पु॰ मेदि॰।
“ब(व)हुलेऽपि गते निशाकरः” कुमारः।

५ आकाशे

६ सितमरिचे न॰

७ कृष्णवर्णे

८ तद्वति त्रि॰

९ एलायां

१० नीलिकायां

११ गवि स्त्री मेदि॰।

१२ देवीभेदेस्त्री कालिकापु॰

२३ अ॰ अग्निदैवतत्वात्

१३ कृत्तिकानक्षत्रेस्त्री ब॰ व॰ मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुल¦ mfn. (-लः-ला-लं)
1. Much, many,
2. Black.
3. Variously applicable, comprehensive, (a rule, &c.) m. (-लः)
1. AGNI or fire.
2. The dark half of a month. n. (-लं) The sky. f. plu. (-लाः). The Pleiades. f. (-ला)
1. Indigo.
2. Cardamoms.
3. A cow. E. बहु many, ला to get, aff. क |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुल [bahula], a. (compar. बंहीयस् superl. बंहिष्ठ)

Thick, dense, compact; वृक्षांश्च बहुलच्छायान् ददृशुर्गिरिमूर्धनि Mb.3. 143.3.

(a) Broad, wide, capacious; (b) ample, large.

Abundant, copious, plentiful, much, numerous; अविनयबहुलतया K.143.

Numerous, manifold, many; तरुणतमालनीलबहुलोन्नमदम्बुधराः Māl.9.18.

Full of, rich or abounding in; जन्मनि क्लेशबहुले किं नु दुःखमतः परम् H.1.184; क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति Bg.2.43.

Accompanied or attended by.

Born under the Pleiades; P.IV.3.33.

Dark, black.

Comprehensive, variously applicable.

लः The dark half of a month (कृष्णपक्ष); प्रादुरास बहुलक्षपाछबिः R.11.15; करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा Ku.7.8;4.13.

An epithet of fire.

ला A cow; कस्मात् समाने बहुलाप्रदाने सद्भिः प्रशस्तं कपिलाप्रदानम् Mb.13.77.9.

Cardamoms.

The indigo plant.

The Pleiades (pl.)

लम् The sky.

White-pepper. -लम् ind. Often, frequently; बहुलं छन्दसि. -Comp. -अश्वः N. of a king of Maithili dynasty. -आलाप a. talkative, garrulous. -गन्धा cardamoms. -शितिमन् blackness of the dark half of the month; कूजायुजा बहुलपक्षशितिम्नि सीम्ना N.21.124.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुल mf( आ)n. thick , dense , broad , wide , spacious , ample , large RV. etc.

बहुल mf( आ)n. abundant , numerous , many , much ib. (643978 अम्ind. often , frequently Nir. Pra1t. Pa1n2. )

बहुल mf( आ)n. accompanied by , attended with ChUp. Mn. MBh. etc.

बहुल mf( आ)n. (in gram.) variously applicable , comprehensive (as a rule)

बहुल mf( आ)n. born under the Pleiades Pa1n2. 4-3 , 33

बहुल mf( आ)n. black L.

बहुल m. (or n. ?) the dark half of a month MBh. Ka1v. etc.

बहुल m. अग्निor fire L.

बहुल m. N. of a प्रजापतिVP.

बहुल m. of a king of the ताल-जङ्घs MBh.

बहुल m. pl. N. of a people Ma1rkP.

बहुल m. cardamoms Bhpr.

बहुल m. the indigo plant L.

बहुल m. N. of the twelfth कलाof the moon Cat.

बहुल m. of a goddess Pur.

बहुल m. of one of the मातृs attending on स्कन्दMBh.

बहुल m. of the wife of उत्तमwho was son of उत्तान-पादMa1rkP.

बहुल m. of the mother of a समुद्रHParis3.

बहुल m. of a mythical cow Col.

बहुल m. of a river MBh.

बहुल f. pl. = कृत्तिकास्, the Pleiades Var. L.

बहुल n. the sky L.

बहुल n. factitious black salt L.

बहुल n. white pepper L.

बहुल n. a partic. high number Buddh.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a प्रजापति. Br. III. 1. ५४; वा. ६५. ५४.
(II)--a thousand-hooded snake. M. 6. ४१.
"https://sa.wiktionary.org/w/index.php?title=बहुल&oldid=433635" इत्यस्माद् प्रतिप्राप्तम्