यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बादर वि।

कार्पासवस्त्रम्

समानार्थक:फाल,कार्पास,बादर

2।6।111।1।4

वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत्. कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम्.।

अवयव : कार्पासः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बा(वा)दर¦ पृ॰ ब(व)दर + स्वार्थेऽण्।

१ कार्पासवृक्षे मेदि॰। ब(व)दरस्येदं तस्म विकारो वा अण्।

२ कार्पासस्तत्रे न॰।

३ तद्वस्त्रादं ब्रि॰ अमरः।

४ कार्षासवृक्षे रपी अनन्तत्वेऽपिअजादराकृतिगस्मस्त्वात् दाप{??} अ॰। बा(वा)दरिरप्यत्र।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बादर [bādara], a. (-री f.) [बदर-अण्]

Belonging to or coming from the jujube tree.

Made of cotton.

Coarse (opp. to सूक्ष्म). -रः The cotton shrub.

रम् The jujube.

Silk.

Water.

A garment of cotton.

A conch-shell winding from left to right.-रा The cotton shrub.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बादर mf( ई)n. (fr. बदर)belonging to or derived from the jujube tree Sus3r.

बादर mf( ई)n. made of cotton L.

बादर mf( ई)n. coarse ( opp. to सूक्ष्म) S3i1l.

बादर m. or( आ) f. the cotton shrub L.

बादर m. pl. N. of a people Var.

बादर n. the jujube(= बदर) Sus3r.

बादर n. the berry of Abrus Precatorius or the plant itself. L.

बादर n. silk L.

बादर n. water L.

बादर n. a conch shell which winds from left to right L. = वार(N. of a plant or w.r. for वारि?) L.

"https://sa.wiktionary.org/w/index.php?title=बादर&oldid=385733" इत्यस्माद् प्रतिप्राप्तम्