यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाध्यम्, त्रि, (बाध + ण्यत् ।) बाधनीयम् । बाधि- तव्यम् । निवर्त्त्यम् । यथा । साङ्गचितालिङ्ग- दर्शनात् प्रकरणमिदं बाध्यम् । इति ब्रह्मसूत्रस्य समञ्जसावृत्तिः ॥ (यथा, मार्कण्डेये । ६६ । ४० । “नाहं स्वारोचिषस्तुल्यः स्त्रीबाध्यो वा जले- चरि ! ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाध्य [bādhya], a.

To be pained or troubled.

Fit to be opposed or objected to, objectionable, exceptionable.

To be annulled. -Comp. -बाधकता the condition of oppressed and oppressor. -रेतस् a. impotent; Kull. on Ms.9.79.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाध्य mfn. to be (or being) pressed hard or harassed or distressed or pained or checked or suppressed , Ka1v. Katha1s. Pur. etc.

बाध्य mfn. to be (or being) set aside or suspended or annulled Vop.

"https://sa.wiktionary.org/w/index.php?title=बाध्य&oldid=385980" इत्यस्माद् प्रतिप्राप्तम्