यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालिका, स्त्री, (बाला एव । बाल + स्वार्थे कन् । टाप् अत इत्वम् ।) बाला । कन्या । बालुका । पत्रकाहला । कर्णभूषणम् । इति मेदिनी । के, १३० ॥ एला । इति शब्दरत्नावली ॥ कन्या- स्वरूपलक्षणे यथा, -- “कन्या देव्या स्वयं प्रोक्ता कन्यारूपा तु शूलिनी । यावदक्षतयोनिः स्यात्तावद्देवी सुरारिहा ॥” इति देवीपुराणम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालिका¦ f. (-का)
1. A girl.
2. A kind of ear-ring.
3. Sand.
4. The rustling of leaves.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालिका [bālikā], 1 A girl, young woman.

The knot of an earring.

Small cardamoms.

Sand.

The rustling of leaves.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the goddess following रेवती. M. १७९. ७३.

"https://sa.wiktionary.org/w/index.php?title=बालिका&oldid=503114" इत्यस्माद् प्रतिप्राप्तम्