यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्यम्, (बालस्य भावः कर्म्म वा । बाल + “पत्यन्त- पुरोहितादिभ्यो यक् ।” ५ । १ । १२८ । इति यक् ।) बालस्य भावः । तत्पर्य्यायः । शिशु- त्वम् २ शैशवम् ३ । इत्यमरः ॥ तच्च षोडश- वर्षपर्य्यन्तम् । आषोडशाद् भवेद्बाल इत्युक्तेः । इति भरतः ॥ (यथा मनुः । ५ । १४८ । “बाल्ये पितुर्वशे तिष्ठेत् पाणिग्राहस्य यौवने ॥” “वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकन्तथा । ऊनषोडश वर्षस्तु नरो बालो निगद्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्य नपुं।

बाल्यत्वम्

समानार्थक:शिशुत्व,शैशव,बाल्य

2।6।40।1।3

शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे। स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम्.।

वैशिष्ट्य : बालः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्य¦ न॰ बालस्य भावः, कर्म वा वयोयचनत्वात् ष्यञ्। ‘ आषोडशाद्भवेद्बाल’ इत्युक्ते अवस्थाभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्य¦ n. (-ल्यं)
1. Childhood.
2. Immaturity of understanding.
3. A state of waxing. E. बाल a child. ष्यञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्यम् [bālyam], [बालस्य भावः ष्यञ्]

Boyhood, childhood; बाल्यात् परामिव दशां मदनो$ध्युवास R.5.63; Ku.1.29.

The period or state of waxing, crescent-state (as of the moon); दिवापि निष्ठ्यूतमरीचिभासा बाल्यादनाबिष्कृतलाञ्छनेन Ku.7. 35.

Immaturity of understanding, folly, puerility.

Ignorance; न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि Rām. 2.11.17.

Humility, being without any pride; तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् Bṛi. Up.3.5.1 (some take as 'inner seeing', आत्मदृष्टि).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्य n. boyhood , childhood , infancy S3Br. Mn. MBh. etc.

बाल्य n. crescent state (of the moon) Kum. vii , 35

बाल्य n. = बालिश्यS3Br. MBh. Ka1v. etc.

बाल्य n. boyhood , childhood , infancy S3Br. Mn. MBh. etc.

बाल्य n. crescent state (of the moon) Kum. vii , 35

बाल्य n. = बालिश्यS3Br. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=बाल्य&oldid=387458" इत्यस्माद् प्रतिप्राप्तम्