यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल क श विभेदने । इति कविकल्पद्रुमः ॥ (चुरा०-तुदा०-च-परं०-सक०-सेट् ।) क, बेल- यति । श बिलति । इति दुर्गादासः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल नपुं।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

1।8।1।2।5

अधोभुनपातालं बलिसद्म रसातलम्. नागलोकोऽथ कुहरं शुषिरं विवरं बिलम्.।

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

बिल नपुं।

गिरिबिलम्

समानार्थक:देवखात,बिल,गुहा,गह्वर

2।3।6।1।4

दरी तु कन्दरो वा स्त्री देवखातबिले गुहा। गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः॥ दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल¦ भेदने वा चुरा॰ उभ॰ पक्षे तु॰ पर॰ सक॰ सेट्। बेलयतिते बिलति। अबीबिलत् त अबेलीत्।

बिल¦ न॰ तु॰ बिल + क। रन्ध्रे

१ छिद्रे अमरः।

२ गुहायाम्

३ उच्चैःश्रवसि पु॰ मेदि॰।

४ वेतसे शब्दच॰

५ मर्त्ते च। ततःतृणा॰ क्षतुरर्थ्यां स। बिलस तददूरदेशादौ त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल¦ n. (-लं)
1. A hole.
2. A pit.
3. An outlet.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिलम् [bilam], 1 A hole, cavity, burrow; खनन्नाखुबिलं सिंहः... प्राप्नोति नखभङ्गं हि Pt.3.17; R.12.5; Ms.1.49.

A gap, pit, chasm.

An aperture, opening, outlet.

A cave, hollow.

The hollow of a dish.

The vagina.

लः N. of उच्चैःश्रवस्, the horse of Indra.

A sort of cane. -Comp. -अयनम् a subterranean cave or cavern. -ओकस् m. any animal that lives in holes.-कारिन् m. a mouse. -योनि a. of the breed of उच्चैः- श्रवस्; यत्राश्वा बिलयोनयः Ku.6.39. -वासः a pole-cat. -वासिन् (also बिलेवासिन्) m. a snake. -शायिन् m. any animal living in burrows. -स्वर्गः the lower region, hell; Bhāg.5.24.8.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल n. (also written विल; ifc. f( आ). )a cave , hole , pit , opening , aperture RV. etc.

बिल n. the hollow (of a dish) , bowl (of a spoon or ladle) etc. AV. VS. S3Br. S3rS.

बिल m. Calamus Rotang L.

बिल m. इन्द्र's horse उच्चैः-श्रवस्L.

बिल m. N. of two kinds of fish L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल न.
उखा-संज्ञक पात्र का मुख (विवर) अथवा ऊपरी भाग (बिलं गृह्णाति), का.श्रौ.सू. 16.4.3 (चयन); छिद्र या विवर [अथास्य (पिण्डस्य महावीरार्थस्य) बिलं गृह्णाति], बौ.श्रौ.सू. 9.3। बिलं विष्यति (विष्यति = वि + सो + लट् प्र.पु.ए.व.) धानी = पात्र (अथवा) आज्य पर से ढक्कन हटाता है, भा.श्रौ.सू. 2.5.11।

"https://sa.wiktionary.org/w/index.php?title=बिल&oldid=503127" इत्यस्माद् प्रतिप्राप्तम्