निर्वचनम्-
1)भरणात्।भृ भरणपोषणे। - यास्क: १.४
बिल्वफलम् अन्तर्भागे भृतम् अस्ति।तथा दुर्भिक्ष्यकाले दरिद्राणां पोषणं करोति।

भेदनात् बिल्वम्।
2)बिल् स्फुटने।बिलति भिनत्ति इति बिल्वम्।
पक्वदशायां बिल्वफलं स्वयं भिनत्ति।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a place to be attained by pure ज्ञानम्। Vi. I. 6. १३.

"https://sa.wiktionary.org/w/index.php?title=बिल्वम्&oldid=433740" इत्यस्माद् प्रतिप्राप्तम्