यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुड, शि उत्सर्गे । संवृतौ । इति कविकल्प- द्रुमः ॥ (कुटा०-तुदा०-पर०-सक०-सेट् ।) शि बुडति अबुडीत् बुबोड इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुड¦ त्यागे संवरणे च तु॰ कुट्॰ सक॰ सेट्। बुडति अबुडीत् बुबोड

"https://sa.wiktionary.org/w/index.php?title=बुड&oldid=390160" इत्यस्माद् प्रतिप्राप्तम्