यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्नः, पुं, (बध्नातीति । बन्धबन्धने “बन्धेर्व्रधिबधी च ।” उणा० ३ । ५ । इति नक् बुधादेशश्च ।) वृक्षमूलम् । इत्यमरः । २ । ४ । १२ ॥ (मूलदेशः । अग्रभागः । यथा, अथर्व्ववेदे । २ । १४ । ४ । “गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि- तिष्ठतु ।”) शिवः । यथा, -- “निवेश्य बुध्ने चरणं स्मितानना गुरुं समारोढु मथोपचक्रमुः ।” इति हरविलासे राजशेस्वरः । इति भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्न पुं।

मूलमात्रम्

समानार्थक:मूल,बुध्न,अङ्घ्रिनामक

2।4।12।1।5

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

 : अब्जादीनाम्_मूलम्, तरुमूलम्, शाखामूलम्, वीरणमूलम्, पक्षमूलम्, यवादीनां_मूलम्, इक्षुमूलम्, पिप्पलीमूलम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्न¦ पु॰ बन्ध--नक् बुधादेशः।

१ मूले अमरः

२ शिवे गरतः

३ अन्तरीक्षे ऋ॰

४ ।

१९ ।

४ भाष्यम्।
“पृथुबुध्नोदरा-कृतिः” वेदान्तप॰।
“अर्वाग्बिधश्चमस ऊर्द्ध्व बुधः” शा॰ भा॰धृता श्रुतिः। निरुक्ते तु बुद्धा अस्मिन् धृता आप इतिअन्तरिक्षं बुध्नम्” तस्य निरुक्तिरुक्ता।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्न¦ m. (-ध्नः)
1. The root of a tree.
2. The bottom of a vessel.
3. S4IVA. E. बुध् to know, Una4di aff. नक्ः also ब्रध्न in the last sense.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्नः [budhnḥ], 1 The bottom of a vessel; अर्वाग् बिलश्चमस ऊर्ध्व- बुध्नस्तस्मिन् यशो निहितं बिश्वरूपम् Bṛi. Up.2.2.3.

The foot of a tree; बुध्नानधुरवाग्भावभिया शुण्डाग्रमण्डलैः Śiva B.

The lowest part.

An epithet of Śiva. (Also बुध्न्य in the last sense).

The body.

Ved. The sky.

The stock of a musket (Mar. दस्ता); सुकाष्ठोपाङ्गबुध्नं च Śukra.4.128.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्न mn. (probably not connected with बुध्; but See. Un2. iii , 5 )bottom , ground , base , depth , lowest part of anything (as the root of a tree etc. ) RV. AV. S3Br. ( बुध्न) S3rS. ChUp.

बुध्न mn. the sky Nir.

बुध्न mn. the body ib.

बुध्न mn. N. of a son of the 14th मनुVP. ; often w.r. for बुध्न्य([ cf. Gk. ? Lat. fundus ; Germ. bodam , bodem , Boden ; Angl.Sax. botm ; Eng. bottom.])

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of खश and a राक्षस. Br. III. 7. १३४; वा. ६९. १६६.

"https://sa.wiktionary.org/w/index.php?title=बुध्न&oldid=503137" इत्यस्माद् प्रतिप्राप्तम्