यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षु¦ mfn. (-क्षुः-क्षुः-क्षु) Wishing to eat. E. भुज् to eat, desid. v., उ aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षु [bubhukṣu], a.

Hungry.

Desirous of worldly enjoyments (opp. मुमुक्षु); cf. Kull. on Ms.2.224.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षु/ बुभु mfn. wishing to eat , hungry Ma1rkP.

बुभुक्षु/ बुभु mfn. desirous of worldly enjoyment ( opp. to मुमुक्षु) Kull. on Mn. ii , 224.

"https://sa.wiktionary.org/w/index.php?title=बुभुक्षु&oldid=391030" इत्यस्माद् प्रतिप्राप्तम्