यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहस्पतिः [bṛhaspatiḥ], [बृहतः वाचः पतिः पारस्करादि˚]

N. of the preceptor of the gods; सन्त्यन्ये$पि बृहस्पतिप्रभृतयः संभाविताः पञ्चषाः Bh.1.34; (for the abduction of his wife Tārā by the moon, see under तारा and सोम).

The planet Jupiter; बुधबृहस्पतियोगदृश्यः R.18.76.

N. of the author of a Smṛiti; Y.1.4.

Comp. चक्रम् a period of sixty saṁvatsaras.

an astrological diagram. -पुरोहितः an epithet of Indra. -वारः, -वासरः Thursday. -सवः N. of a sacrifice offered to Bṛihaspati; बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् Bhāg.4.3.3.

"https://sa.wiktionary.org/w/index.php?title=बृहस्पतिः&oldid=392535" इत्यस्माद् प्रतिप्राप्तम्