यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बैल [baila], a. Living in holes (as a mouse); relating to animals in holes; और्णान् बैलान् ...... काम्म्बोजः प्रददौ बहून् Mb.1.51.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बैल mf( ई)n. (fr. बिल, also written वैलSee. )living in holes( m. an animal -lliving in -hholes) Car.

बैल mf( ई)n. relating , to or derived from animals living in -hholes MBh.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बैल न
पहुँच सकें, का.श्रौ.सू. 5.1०.8 (त्र्यम्बकेष्टि में वृक्ष पर चावल के पिण्डों को टाँगने के लिए शर्त)।

"https://sa.wiktionary.org/w/index.php?title=बैल&oldid=503145" इत्यस्माद् प्रतिप्राप्तम्