यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मपुरोहित¦ पु॰ ब्रह्म वृहस्पतिः पुरोहितो यस्यदेवे। त्रयस्त्रिंशद्धि देवाः ब्रह्म पुरोहिता इति ब्रह्म वैवृहस्पतिर्ब्रह्मपुरोहिताः” शत॰ ब्रा॰

१२ ।

८ ।

३ ।

२९ ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मपुरोहित/ ब्रह्म--पुरोहित mfn. ( ब्रह्म-)having the sacerdotal class for a पुरोहितS3Br. Ka1t2h.

ब्रह्मपुरोहित/ ब्रह्म--पुरोहित m. pl. " the high priests of ब्रह्मा" , (with Buddhists) N. of a class of divinities Lalit. (See. Dharmas. 128 ).

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मपुरोहित&oldid=394501" इत्यस्माद् प्रतिप्राप्तम्