यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मलोकः, (ब्रह्मणो लोको भुवनम् ।) ब्रह्मणो भुवनम् । यथा, -- “सत्यस्तु सप्तमो लोको ह्यपुनर्भववासिनाम् । ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः ॥” इति देवीपुराणम् ॥ अपि च । “षड्गुणेन तपोलोकात् सत्यलोको विराजते । अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ॥” अस्य टीका । जनलोकापेक्षयैव षड्गुणेन द्वादशको ह्युच्छ्रायेण तपोलोकानन्तरं सत्य- लोकः । न तु तपोलोकात् षड्गुणेनेति मन्त- व्यम् । तथासत्याष्टचत्वारिंशत्को ह्युच्छ्राय- त्वेन ब्रह्माण्डे तस्यावकाशाभावात् । सूर्य्याण्ड- गोलयोरन्तः कोट्यः स्युः पञ्चविंशतिरिति शुकोक्तेः । सत्यलोक एव कक्षाभेदेन ब्रह्म- धिष्ण्यात् परं वैकुण्ठलोकादि ज्ञेयम् । एवञ्च भूतलादूर्द्ध्वं पञ्चदशलक्षोत्तरास्त्रयोविंशतिकोट्यो भवन्ति । सत्यलोकादूर्द्ध्वञ्च पञ्चदशलक्षोनको- टिद्वयादण्डकटाह इति ज्ञेयम् । अपुनर्मारकाः पुनर्मृत्युशून्याः । इति विष्णुपुराणे । २ अं । ७ अः ॥ (ब्रह्मैव लोकः । तुरीयब्रह्मस्वरूपम् । यदुक्तं शतपथब्राह्मणे । १४ । ७ । १ । ३१ । “एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्येवानन्दस्यान्यानि भूतानि मात्रामुप- जीवन्ति । स यो मनुष्याणां राद्धः समृद्धो भवति । अन्येषामधिपतिः सर्व्वैर्मानुष्यकैः कामैः सम्पन्नतमः स मनुष्याणां परम आनन्दः । अथ ये शतं मनुष्याणामानन्दाः । स एकः पितॄणां जितलोकानामानन्दः । अथ ये शतं पितॄणां जितलोकानामानन्दाः स एक कर्म्मदेवानामानन्दः ये कर्म्मणा देवत्वमभि- सम्पद्यन्ते अथ ये शतं कर्म्मदेवानामानन्दाः । स एक आजानदेवानामानन्दो यश्च श्रोत्रियो- ऽवृजिनोऽकामहतः । अथ ये शतं आजान- देवानामानन्दाः । स एको देवलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः । अथ ये शतं देवलोक आनन्दाः । स एको गन्धर्व्वलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः । अथ ये शतं गन्धर्व्वलोक आनन्दाः । स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजृणो- ऽकामहतः । अथ ये शतं प्रजापतिलोक आनन्दाः । स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः । एषः ब्रह्मलोकः सम्राट् ॥ शिवः यथा, महाभारते । १३ । १७ । १४२ । “निर्व्वाणं ह्वादनञ्चैव ब्रह्मलोकः परागतिः ॥”)

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मलोक¦ m. (-कः) A division of the universe, the supposed eternal resi- dence of the spirits of the pious. E. ब्रह्मन् BRAHMA4 and लोक a world.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मलोक/ ब्रह्म--लोक m. (also pl. )the world or heaven of ब्रह्मा(a division of the universe and one of the supposed residences of pious spirits) AV. etc. etc.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the abode of ब्रह्मा; the eternal world; फलकम्:F1: M. ८६. 6; १७८. ७६; भा. IV. ३१. २३; XI. २३. ३०; वा. १०१. २७.फलकम्:/F thirteen crores and fifteen niyuktas of yojanas from the भूलोक and one crore and ५०० niyuktas above the Satya- loka; फलकम्:F2: Ib. ६१. ८७; १०१. ११२, २२०; ६५, १४१; १०६. २०; १०८. १२; १११. ३३, ४९.फलकम्:/F baths in Agastyesvaram and देवतीर्थम् lead one to; फलकम्:F3: M. १९१. १६, २४.फलकम्:/F Viraja became एकार्ष्टक here; फलकम्:F4: Ib. १५. २४.फलकम्:/F hearing of the legend of Brahmadatta takes one to; फलकम्:F5: Ib. २१. ४१.फलकम्:/F ययाति went from Devaloka to; फलकम्:F6: Ib. ३६. 2.फलकम्:/F the giver of हिरण्यगर्भ enjoys the world of; फलकम्:F7: Ib. १९४. २८; २०५. 8; २७५. २६.फलकम्:/F the giver of the ब्रह्मवैवर्त पुराण on the Full Moon day of माघ reaches this; फलकम्:F8: Ib. ५३. ३४-6.फलकम्:/F residence of the ब्रह्मऋषिस्; फलकम्:F9: Br. II. ३५. ९७; वा. ६१. ८७.फलकम्:/F fire reduced to ashes would not become fire again; so also the person reaching this loka would not have rebirth: अद्वैत मोक्ष; फलकम्:F१०: Ib. 7. ३२; २१. ७०; २२. २०.फलकम्:/F ब्रह्मा, Purohita at; फलकम्:F११: Ib. ६५. ६८ and ७७.फलकम्:/F the last place where वैता- trika Devas went and became one with God during the Pralaya. फलकम्:F१२: Br. I. 5. ११०; II. 6. ३१.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मलोक&oldid=433931" इत्यस्माद् प्रतिप्राप्तम्