यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मिष्ठ¦ त्रि॰ अतिशयेन ब्रह्मी इष्ठन् टिलोपः। अतिशयनब्रह्मज्ञे।
“ब्राह्मणा भगवन्तो यो ब्रह्मिष्ठः स एता (गाः)उदजताम्” वृ॰ उ॰
“ब्राह्मणाः श्रुताध्यायाननिष्ठास्तदर्थ-निष्ठाः सर्वे यूयं ब्रह्मणोऽतिशयेन अभिज्ञः” भा॰।
“ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम्” रघुः।

२ दुर्गायां स्त्री
“ब्रह्मिष्ठा वेदमातृत्वात् गायत्रीचरणान्मता। वेदेषु चरते यस्मात्तेन सा ब्रह्मचारिणी” देवीपु॰

४५ अ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मिष्ठ [brahmiṣṭha], a. Thoroughly proficient in the Vedas, very learned or pious; इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च Bhāg. 4.3.3; ब्रह्मिष्ठमाधाय निजे$धिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् R. 18.28. -ष्ठा An epithet of Durgā.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मिष्ठ mfn. (superl. fr. ब्रह्मन्)a Brahman in the highest degree (as a N. of बृहस्पतिor प्रजा-पतिand of very learned and pious Brahmans or princes) TS. etc.

ब्रह्मिष्ठ m. N. of a prince Ragh.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Mudgala. Br. ५०. 6.
(II)--a son of Asita. वा. ७०. २७. [page२-519+ ३३]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मिष्ठ वि.
(ब्रह्म + इष्ठन्) ब्राह्मणों अथवा कार्य सम्पादक ऋत्विजों में सर्वाधिक मेधावी, का.श्रौ.सू. 2.1.17 (अगिन्होत्रं हुत्वा ब्रह्माणं वृणीते ब्रह्मिष्ठम्----------)।

"https://sa.wiktionary.org/w/index.php?title=ब्रह्मिष्ठ&oldid=479673" इत्यस्माद् प्रतिप्राप्तम्