यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिच्छेद/ भक्ति--च्छेद m. pl. divided lines or streaks of painting or decoration ( esp. the separating or distinguishing marks on the forehead , nose , cheeks , breast and arms , which denote devotion to विष्णु, कृष्णetc. ) Hariv. Megh. VP.

"https://sa.wiktionary.org/w/index.php?title=भक्तिच्छेद&oldid=286064" इत्यस्माद् प्रतिप्राप्तम्