यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिमान् [त्] त्रि, (भक्तिरस्यास्तीति । भक्ति + “तदस्यास्त्यस्मिन्निति मतुप् ।” ५ । २ । ९४ । इति मतुप् ।) भक्तियुक्तः । यथा, -- “गुणवान् पुत्त्रवान् श्रीमान् कीर्त्तिमान् भक्ति- मान् भवेत् । ऐहिके परमैश्वर्य्यमन्ते नाथपदं व्रजेत् ॥” इति शाम्भवीतन्त्रान्तर्गतमहाकालभैरवस्तोत्रम् ॥ अपि च । “अन्येऽपि ये विकर्म्मस्थाः शूद्राद्या नीचजातयः । भक्तिमन्तः प्रसुच्यन्ते कालेन मयि सम्मताः ॥” इति कौर्म्मे ४ अध्यायः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिमत्¦ mfn. (-मान्-मती-मत्) Faithful, devoted to. E. भक्ति and मतुप् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तिमत्/ भक्ति--मत् mfn. = -भाज्MBh. Ka1v. etc.

भक्तिमत्/ भक्ति--मत् mfn. accompanied by devotion or loyalty BhP.

"https://sa.wiktionary.org/w/index.php?title=भक्तिमत्&oldid=286190" इत्यस्माद् प्रतिप्राप्तम्