यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षकः, त्रि, (भक्षयतीति । भक्ष + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति ण्वुल् ।) खादकः । भक्षण- परः । तत्पर्य्यायः । घस्मरः २ अद्मरः ३ । इत्य- मरः । ३ । १ । १२० ॥ (यथा, हितोपदेशे । १ । १३५ । “भक्ष्यभक्षकयोः प्रीतिर्विपत्तेः कारणं महत् । शृगालात् पाशबद्धोऽसौ मृगः काकेन रक्षितः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षक वि।

भक्षणशीलः

समानार्थक:भक्षक,घस्मर,अद्मर

3।1।20।2।3

बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः। परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षक¦ त्रि॰ भक्ष--ण्वुल् भक्षणकारके अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षक¦ mfn. (-कः-का-कं)
1. Gluttonous, voracious, gourmand.
2. A feeder, an eater, who or what eats. f. (-क्षिका) A meal, a feed. E. भक्ष् to eat, aff. ण्वल् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षक [bhakṣaka], a. (-क्षिका f.) [भक्ष्-ण्वुल्]

One who eats or lives upon.

Gluttonous, voracious. -कः Food.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षक/ भ mfn. one who eats , an eater , enjoyer , one who feeds or lives upon (often ifc. ) Hariv. Ka1v. Hit.

भक्षक/ भ mfn. voracious , gluttonous , a gourmand W.

भक्षक/ भ m. food Hcat.

भक्षक/ भ m. a meal , food(See. उष्ट्र-भ्).

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BHAKṢAKA : A Śūdra sinner. In Padma Purāṇa the following story is related about this Śūdra.

Bhakṣaka who was once going aimlessly somewhere felt extremely thirsty, and quenched his thirst by drinking water which was found near the small plat- form raised for the holy Tulasī shrub. The sanctity of the water thus drunk washed away all the sin attached to him. Some time later he was killed by a forest- dweller, and he attained svargaloka (heaven). Bhakṣaka, in his previous birth, was a king who led a voluptuous life, and he, once, robbed a very beautiful woman of her chastity, and it was as a punishment for the sin that the King had to be born, in the next birth, in the womb of a Śūdra woman. (Padma Purāṇa, Brahma Kāṇḍa, Chapter 22).


_______________________________
*4th word in right half of page 115 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=भक्षक&oldid=434011" इत्यस्माद् प्रतिप्राप्तम्