यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगघ्न¦ पु॰ भगं तन्नेत्रं हन्ति हन--टक्।

१ महादेवे
“नमस्ते त्रिपुरघ्नाय भगघ्नाय नमो नमः” भा॰ द्रो॰

२०

३ अ॰तस्य दक्षयज्ञकाले तन्नेत्रहारित्वात् तथात्वम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगघ्न/ भग--घ्न m. " slayer of भग" , N. of शिवMBh.

"https://sa.wiktionary.org/w/index.php?title=भगघ्न&oldid=286736" इत्यस्माद् प्रतिप्राप्तम्