यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगभक्षकः, पुं, (भगं योनिस्तामुपाश्रित्य भक्षयति जीविकां निर्व्वाहयतीति । भक्ष + ण्वुल् ।) कुण्डाशी । इति महाभारते दानधर्म्मः ॥ कोट्ना इति भाषा ॥ तस्यान्नभक्षणनिषेधो यथा, -- “यो बान्धवैः परित्यक्तः साधुभिर्ब्राह्मणैरपि । कुण्डाशी यश्च तस्यान्नं भुक्त्वा चान्द्रायणञ्चरेत् ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगभक्षक¦ पु॰ भगेन तद्व्यापारोपपादनेन भक्षति भक्ष--ण्वुल्। (कोटना) ख्याते नायकयोर्मेलके।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगभक्षक/ भग--भक्षक m. " living by the vulva " , a procurer , pander L.

"https://sa.wiktionary.org/w/index.php?title=भगभक्षक&oldid=286872" इत्यस्माद् प्रतिप्राप्तम्