यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगल¦ त्रि॰ भगं तद्व्यापारं लाति--ला--क। भगव्यापारम्राहके ततः अरीहणा॰ चतुरर्थ्या वुञ्। भागलकतन्निवृत्तादौ त्रि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगल m. N. of a man Pravar. (See. g. अरीहणा-दि)

"https://sa.wiktionary.org/w/index.php?title=भगल&oldid=286882" इत्यस्माद् प्रतिप्राप्तम्