यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवान्, [त्] (भगः “ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥” इत्युक्तलक्षणं षडैश्वर्य्यमस्त्यस्येति । भग + नित्ययोगे मतुप् मस्य वः ।) पुं बुद्धः । इत्यमरः । १ । १ । १३ ॥ श्रीकृष्णः । यथा, -- “भगवानपि ता रात्रीः शारदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥” इति श्रीभागवते १० स्कन्धे २९ अध्यायः ॥ पूज्ये त्रि । इति मेदिनी ॥ भगवत्स्वरूपं यथा, “मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ! । तदेतत् श्रूयतामत्र संबन्धे गदतो मम ॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ द्वे विद्ये वेदितव्ये वै इति चाथर्व्वणी श्रुतिः । परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ॥ यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् । अनिर्द्देश्यमरूपञ्च पाणिपादाद्यसंयुतम् ॥ विभुं सर्व्वगतं नित्यं भूतयोनिमकारणम् । भगवद्वशीकारित्वम् । यथा, महाभारते भग- वद्वाक्यम् । “ऋणमेतत् प्रवृद्धं मे हृदयान्नापसर्पति । यद्गोविन्देति चुक्रोश कृष्णे ! मां दूरवासिनम् ॥” आदिपुराणे श्रीकृष्णार्ज्जुनसंवादे । “गीत्वा तु मम नामानि नर्त्तयेन्मम सन्निधौ । इदं ब्रवीमि ते सत्यं क्रीतोऽहं तेन चार्ज्जुन ! ॥ गीत्वा च मम नामानि रुदन्ति मम सन्निधौ । तेषामहं परिक्रीतो नान्यक्रीतो जनार्द्दनः ॥” एवं श्रुत्वा च मम नामानीत्यादि ॥ विष्णुधर्म्मे प्रह्लादेन । “जितं तेन जितं तेन जितं तेनेति निश्चितम् । जिह्वाग्रे वर्त्तते यस्य हरिरित्यक्षरद्वयम् ॥” इति तत्रैव ११ विलासः ॥ भगवत्सान्निध्यलक्षणानि यथा । हयशीर्षे । “तस्मिन्नेव मुहूर्त्ते तु हर्षो वा भयमेव च । चक्षुर्भ्रमो विभ्रमो वा त्रासो वा जायते यदि ॥ व्यामोहः परमोहो वा स्तनितं परमं तथा । अशुतानां श्रुतिर्वा स्यात् गात्राणां वाथ वेपथुः ॥” व्यामोहो मौढ्यविशेषः । परमोहो मूर्च्छा । “वैराग्यं नेत्रयोर्वा स्याद्दर्पः कन्दर्प एव वा । परमो विस्मयो वाथ दिव्यो वा श्रूयते ध्वनिः ॥ दिव्यवादित्रघोषो वा गन्धर्व्वनगरस्य वा । दर्शनं जायते काले तस्मिन् सुरगणार्च्चितम् ॥ नरा नार्य्योऽथ दृश्यन्ते गायन्तोऽप्यथ हर्षिताः । नन्दितूर्य्यरवो वापि श्रूयते छन्दसां ध्वनिः ॥ दिव्यगन्धा रसा वापि एकस्यापि भवन्ति हि । लिङ्गैरेतैर्विजानीयात् तत्र सन्निहितं हरिम् ॥ प्रभा चैव विशेषेण ज्वलतीव च दृश्यते । स्फुरन्तीव च दृश्येत प्रतिमा च विशेषतः ॥ स्फुरन्निव जनः कश्चित् स्मयमान इव क्वचित् । वीक्ष्यमाणो जनस्तत्र प्रहृष्ट इव लक्ष्यते ॥ एतैस्तु लक्षणैर्ज्ञेयस्तत्र सन्निहितो हरिः । विशेषादथवा पश्येच्छक्रचापोपमं क्वचित् ॥ छविं वज्रप्रभां पश्येत् पद्मरागप्रभां यथा । सौदामिनीप्रभां पश्येत् प्रतिमायां क्वचिद्यदि ॥ एतैर्लिङ्गैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः । बधिरा इव केचित्तु मूका इव तथापरे । विभ्रान्ता इव केचिच्च जडा इव तथापरे ॥ धावन्त इव केचित्तु पतन्त इव चापरे । नृत्यन्त इव चाप्यन्ये मत्ता इव तथा यदि । चित्रस्था इव केचित्तु विवशा इव केचन । भवन्ति तत्र चोन्मत्ताः प्रमत्ता इव चापरे । लिङ्गैरेतैस्तु बोद्धव्यस्तत्र सन्निहितो हरिः ॥” इति श्रीहरिभक्तिविलासे ३९ विलासः ॥ (शिवः । यथा, महाभारते । १३ । १७ । १२७ । “निवेदनः सुखाजातः सुगन्धारो महाधनुः । गन्धपाली च भगवान् उत्थानः सर्व्व- कर्म्मणाम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवत् पुं।

बुद्धः

समानार्थक:सर्वज्ञ,सुगत,बुद्ध,धर्मराज,तथागत,समन्तभद्र,भगवत्,मारजित्,लोकजित्,जिन,षडभिज्ञ,दशबल,अद्वयवादिन्,विनायक,मुनीन्द्र,श्रीघन,शास्तृ,मुनि

1।1।13।2।2

सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवत्¦ षु॰ भगम्
“ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसःश्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गनेत्युक्तम्अस्त्यस्य मतुप् मस्य वः।

१ ऐश्वर्य्यादियुक्ते परमेश्वरे

२ बुद्धेअमरः तस्य षडभिज्ञत्वात् भगरूपैश्चर्य्यादियोगाच्च तथा-त्वम्। अस्य संबोधने भगो इत्येव अजादौ तस्य विस-र्गस्य लोपः।

३ दुर्गायां स्त्री ङीप्।
“सेव्यते यासुरैः सर्वैस्ताञ्चैव भुजते यतः। धातुर्भजेति सेवायांभगवत्येव सा स्मृता” देवीपु॰

४५ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवत्¦ mfn. (-वान्-वती-वत्) Respectable, worshipful, adorable, and hence the common appellative of a prince or deity. m. (-वान्) One of the generic titles of a Jina or Jaina deified sage. f. (-वती)
1. A name of GAURI
4.
2. Any goddess. E. भग fortune, supremacy, &c., and मतुप् poss. aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवत् [bhagavat], a.

Glorious, illustrious.

Revered, venerable, divine, holy (an epithet applied to gods, demigods and other holy or respectable personages); स्वर्गप्रकाशो भगवान् प्रदोषः Rām.5.5.8; अथ भगवान् कुशली काश्यपः Ś.5; भगवन् परवानयं जनः R.8.81; so भगवान् वासुदेवः &c.; उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥

Fortunate (Ved.). -m.

A god, deity.

An epithet of Viṣṇu.

Of Śiva.

Of Jina.

Of Buddha. -Comp. -गीता N. of a celebrated sacred work; (it is an episode of the great Bhārata and purports to be a dialogue between Kṛiṣṇa and Arjuna). -दृश a. resembling the Supreme. -पदी N. of the source of Gaṅgā साक्षाद्भगवत्पदीत्यनुपलक्षितवचः Bhāg. 5.17.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगवत् etc. See. p. 743 , col. 3.

भगवत्/ भग--वत् ind. like a vulva Vishn2. Sch.

भगवत्/ भग--वत् mfn. See. below.

भगवत् mfn. (for 1. See. under भग)possessing fortune , fortunate , prosperous , happy RV. AV. Gr2S. BhP.

भगवत् mfn. glorious , illustrious , divine , adorable , venerable AV. etc.

भगवत् mfn. holy (applied to gods , demigods , and saints as a term of address , either in voc. भगवन्, भगवस्, भगोस्[See. Pa1n2. 8-3 , 1 Va1rtt. 2 Pat. , and viii , 3 , 17 ] f. भगवतीm. pl. भगवन्तः; or in nom. with 3. sg. of the verb ; with Buddhists often prefixed to the titles of their sacred writings)

भगवत् m. " the divine or adorable one " , N. of विष्णु-कृष्णBhag. BhP.

भगवत् m. of शिवKatha1s.

भगवत् m. of a बुद्धor a बोधि-सत्त्वor a जिनBuddh. (See. MWB. 23 )

"https://sa.wiktionary.org/w/index.php?title=भगवत्&oldid=286956" इत्यस्माद् प्रतिप्राप्तम्