यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी, स्त्री, सहोदरा । तत्पर्य्यायः । स्वसा २ । इत्यमरः । २ । ६ । २९ ॥ भगं यत्नः पित्रादितो द्रव्यदाने विद्यतेऽस्या इति इनिप्रत्ययेन भगिनी । इति तट्टीकायां भरतः ॥ (भगं योनिरस्या अस्तीति । भग + इनिः डीप् ।) स्त्रीमात्रम् । यथा, -- “परिगृह्या च षामाङ्गी भगिनी प्रकृतिर्नरी ॥” इति शब्दचन्द्रिका ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी स्त्री।

भगिनी

समानार्थक:भगिनी,स्वसृ,जामि

2।6।29।1।5

जनयित्री प्रसूर्माता जननी भगिनी स्वसा। ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा॥

पति : भगिनीपतिः

जन्य : भगिनीसुताः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी¦ स्त्री भगं यत्नः पित्रादीनां द्रव्यादानेऽस्त्यस्याः इनिङीप्।

१ सोदरायाम् स्वसरि अमरः।
“भगिनीशुल्कंसोदर्य्याणाम्” दायभागः।

२ खीमात्रे च शब्दच॰

३ भाग्या-त्वितस्वीमात्रेऽपि तेन सर्वस्त्रीणां तत्पदेन संबोधनंविहितम्।
“परपली च या स्त्री{??}दसम्बन्धाश्च[Page4632-b+ 38] योनितः। तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी¦ f. (-नी)
1. A sister.
2. A lucky woman.
3. A woman in general. E. भग prosperity, desire, इनि and ङीप् affs.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी [bhaginī], [भगं यत्नः अंशो वा पित्रादीनां द्रव्यादाने$स्त्यस्याः इनि ङीप्]

A sister.

A fortunate woman.

A woman in general. -Comp. -पतिः, -भर्तृ m. a sister's husband.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगिनी f. See. below.

भगिनी f. a sister (" the happy or fortunate one " , as having a brother) Mn. MBh. etc. (in familiar speech , also for -भ्रातृ, " brother " Pan5cat. )

भगिनी f. any woman or wife L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhaginī, ‘sister,’ literally the ‘fortunate one’ in so far as she has a brother, occurs in the Nirukta (iii. 6).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=भगिनी&oldid=503173" इत्यस्माद् प्रतिप्राप्तम्