यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नम्, त्रि, (भन्ज् + क्तः । संघाद् विश्लिष्टत्वात् तथात्वम् ।) पराजितम् । इति हेमचन्द्रः ॥ मुटितम् । चूर्णितम् । भाङ्गा इति भाषा । यथा, भट्टिः । “चिरकालोषितं जीर्णं कीटनिष्कुषितं धनुः । किं चित्रं यदि रामेण भग्नं क्षत्त्रियकान्तिके ॥”

भग्नम्, क्ली, (भज्यते आमर्द्द्यते विश्लेष्यते इति । भञ्ज + क्तः ।) रोगविशेषः । अथ भग्नाधिकारः । तत्र भग्नस्य भेदमाह । “भग्नं समासाद्द्विविधं हुताश ! काण्डे च सन्धावपि तत्र सन्धौ । उत्पिष्टविश्लिष्टविवर्त्तितानि तिर्य्यग्गतं क्षिप्तमधश्च षड्धा ॥” भग्नमत्र भावार्थे क्तप्रत्ययस्तेन भग्नं भङ्गः स चात्र विश्लेषोऽभिप्रेतः । तेन भग्नमत्रास्थि- विश्लेषलक्षणम् । समासात् संक्षेपात् । हुताश ! हे अग्निवेश ! । यतश्चरकेऽग्निवेशस्य हुताशेति नामान्तरमुक्तम् । काण्डे सन्धिपर्य्यन्ते एक- खण्डे । अस्थिसन्धौ द्वयोरस्थ्नोः सन्धानस्थाने । तत्र सन्धौ उत्पिष्टादिभेदैः षट्प्रकारं भग्नं भवति । स्वल्पवक्तव्यत्वेन सन्धिभग्नस्यादौ विव- रणम् । उत्पिष्टेत्यादि । अधः अधोभग्नम् ॥ * ॥ सन्धिभग्नस्य सामान्यं लिङ्गमाह । “प्रसारणाकुञ्चनवर्त्तनोग्रा- रुक्स्पर्शविद्वेषणमेतदुक्तम् । सामान्यतः सन्धिगतस्य लिङ्ग- मुत्पिष्टंसन्धेः श्वयथुः समन्तात् ॥ विशेषतो रात्रिभवा रुजश्च विश्लिष्टके तौ च रुजा च नित्यम् ॥” वर्त्तनं परिवर्त्तनम् ॥ * ॥ उत्पिष्टस्य लिङ्गमाह । उत्पिष्टसन्धेः उत्पिष्टः द्बाभ्यामस्थिभ्यां पिष्टः सन्धिर्यस्य तस्य । समन्तात् उभयभागद्वयोः । विश्लिष्टमाह विश्लिष्ट इत्यादि । तौ उभयतः शोथौ । रुजा च नित्यं सदा रुजाधिका भवती- त्युत्पिष्टाद्भेदः ॥ * ॥ विवर्त्तिततिर्य्यग्गताक्षिप्ताधो- गतानाह । “लाक्षास्थिसंहृत् ककुभाश्वगन्धा चूर्णीकृता नागवला पुरश्च । संभग्नमुक्तास्थिरुजो निहन्या- दङ्गानि कुर्य्यात् कुलिशोपमानि ॥” अस्थिसंहृत् हडसिंहार । लाक्षादिगुग्गुजुः ॥ “मांसं मांसरसः क्षीरं सर्पिर्यूषः कलायजः । बृंहणञ्चान्नपानञ्च देयं भग्नाय जानता ॥ लवणं कटुकं क्षारं मद्यं मैथुनमातपम् । रूक्षमन्नं श्रमञ्चापि भग्नः सेवेत न क्वचित् ॥” इति भावप्रकाशे भग्नाधिकारः ॥ (अथास्य निदानं यथा । पतनपीडनप्रहारा- क्षेपणव्यालमृगदशनप्रभृतिभिरभिघातविशेषै- रनेकविधमस्थ्नां भङ्गमुपदिशन्ति तत्तु भङ्गजात- मनुसार्य्यमाणं द्विविधमेवोत्पद्यते सन्धिमुक्तं काण्डभग्नञ्च ॥ इति सुश्रुते निदानस्थाने पञ्च- दशेऽध्याये ॥ अथ भग्नचिकित्सा । “भग्नास्थिञ्च नरं दृष्ट्वा तस्य वक्ष्यामि भेष- जम् । मणिबन्धे कूर्परे च जानौ भग्ने कटौ तथा ॥ पृष्ठवंशे विभग्ने च साध्यान्येतानि सत्तम ! । ग्रीवादेशे चेन्द्रवस्तौ रोहिण्यां कूर्परादधः ॥ स्कन्धकूर्परमध्ये च तथा च त्रिकमध्यतः । उरसि क्रोडके चैव विभग्नं तदसाध्यकम् ॥ विभग्नञ्च नरं दृष्ट्वा वेणुखण्डेन बन्धयेत् । म्रक्षयेन्नवनीतेनैरण्डपत्रैश्च वेष्टयेत् ॥ उष्णाम्भसा सेचयेच्च बस्त्रेण मृदु बन्धयेत् । धवार्ज्जु नकदम्बानां बल्कलं काञ्जिकेन तु ॥ पिष्ट्रा हितः प्रलेपश्च तेन सौख्यं प्रजायते । स्वेदयेत्तानि चोष्णेन आवासं कारयेत् पुनः ॥ एवं क्रिया समापत्तौ ततो बन्धं विमोचयेत् । एकाहान्तरिते नापि पूर्ब्बवत्तत् प्रबन्धयेत् ॥ यावद्ग्रन्थिं न बध्नाति तावन्न स्नापयेन्नरम् ॥ इति हारीते चिकित्सितस्थाने । ५६ अः ॥ अथ पथ्यविधिः । “शीताम्बुसेचनं पङ्कप्रदेहो बन्धनक्रिया । शालिप्रियङ्गुगोधूमा यूषो मुद्गसतीलयोः ॥ नवनीतं घृतं क्षीरं तैलं माषरसो मधु । पटोलं लशुनं शिग्रु पत्तूरो बालमूलकम् ॥ द्राक्षा धात्री वज्रवल्ली लाक्षा यच्चापि वृंहणम् । तत्सर्व्वं भिषजा नित्यं देयं भग्नाय जानता ॥” अथात्रापथ्यविधिः । “लवणं कटुकं क्षारमम्लं मैथुनमातपम् । व्यायामञ्च न सेवेत भग्नो रूक्षान्नमेव च ॥” इत्यायुर्व्वेदपथ्यापथ्यग्रन्थस्य भग्नाधिकारे ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्न¦ त्रि॰ भन्ज--क्त।

१ कृतावयवभेदे

२ रोगभेदे हेमच॰। तन्निदानभेदादिकं सुश्रुते उक्तं यथा
“अथातो भग्नानां निदानं व्याख्यास्यामः। पतनपीड-नप्रहाराक्षेपणव्यालमृगदशनप्रभृतिभिरभिथातविशेषैरने-कविधमस्थ्नां भङ्गमुपादिशन्ति तत् तु भङ्गजातमनुसार्य्य-माणं द्विविधमेवोत्पद्यते सन्धिमुक्तं काण्डभग्नञ्च। तत्र सन्धिमुक्तमुत्पिष्टं विश्लिष्टं विवर्त्तितमवक्षिप्तमति-क्षिप्तं तिर्य्यक्क्षिप्तमिति षड्विधम्। तत्र प्रसारणानकुञ्चनविवर्त्तनाक्षेपणाऽशक्तिरुग्ररुजत्वं स्पर्शासहत्वं चेतिसामान्यं सन्धिमुक्तलक्षणमुक्तम्। विशेषेणोत्पिष्टेसन्धाबुभयतः शोफो वेदनाप्रादुर्भावी विशेषतश्च नाना-प्रकारा वेदना रात्रौ प्रादुर्भवन्ति। विश्लिष्टेऽल्पशोफोवेदनासातत्यं सन्धिविक्रिया च। विवर्त्तिते तु सन्धि-पार्श्वापगमनाद्विषमाङ्गता वेदना च। अवक्षिप्ते सन्धि-विश्लेषस्तीव्ररुजत्वञ्च। अतिक्षिप्ते द्वयोः सन्ध्यस्थ्नोरति-क्रान्तता वेदना च। तिर्य्यक्क्षिप्ते त्वेकास्थिपार्श्वाप-गमनमत्यर्थं वेदना चेति। काण्डभग्नमत ऊर्द्ध्वं वक्ष्यामःकर्कटकमश्वकर्णं चूर्णितं पिच्चितमस्थिच्छल्लितं काण्ड-भग्नं मज्जानुगतमतिपातितं वक्रं छिन्नं पाटितंस्फुटितमिति द्वादशविधम्। श्वयथुबाहुल्यं स्पन्दनविवर्त्तनस्पर्शासहिष्णुत्वमवपीड्यमाने शब्दः स्रस्ताङ्गताविधवेदनाप्रादुर्भावः सर्वास्ववस्थासु न शर्मलाभइति समासेब काण्डभग्नलक्षणमुक्तम्। विशेषतस्तुसंमूढमुभयतोऽस्थिमध्यभग्नं ग्रन्थिरिवोन्नतं कर्कटकम्। चूर्णितमस्थि तत् तु शब्दस्पर्शाभ्यां बोद्धव्यम्। पिच्चितंपृथुताङ्गतमनल्पशोफम्। पार्श्वयोरस्थिहीनोद्गतम-स्थिच्छल्लितम्। वेल्लेत प्रकम्पमानं काण्डभग्नत्वम्। अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य मज्जानसुन्नह्यतीतिमज्जानुगतम्। अस्थि निःशेषतश्छिन्नमतिपतितम्। आभुग्नमविमुक्तास्थि वक्रम्। अन्यतरपार्श्वावशिष्टं छि-न्नम्। पाटितमणु बहुविदारितं वेदनावच्च। शूकपूर्ण-मिवाध्मातं विपुलं विस्फुटीकृतं स्फुटितमिति। तेषुचूर्णितच्छिन्नातिपातितमज्जानुगतानि कृच्छ्रसाध्यानिकृशवृद्धबालानां क्षतक्षीणकुष्ठश्वासिनां सन्ध्युपगतञ्चेति। भवन्ति चात्र
“भिन्नं कपालं कट्यान्तु सन्धिमुक्तं तथाच्युतम्। जघनं प्रतिपिष्टञ्च वर्जयेत् तच्चिकित्ससकः। असंश्लिष्टं कपालन्तु ललाटे चूर्णितञ्च यत्। भग्नं[Page4634-a+ 38] स्तनान्तरे शङ्खे पृष्ठे मूर्ध्नि च वर्जयेत्। आदितो यच्चदुर्ज्जातमस्थिसन्धिरथापि वा। सम्यक् संहितमप्यस्थिदुर्न्यासाद् दुर्निबन्धनात्। सङ्क्षोभाद्वापि यद्गच्छेद्वि-क्रियां तत् तु बर्जयेत्। मध्यस्य वयसोऽवस्थास्तिस्रोयाः परिकीर्त्तिताः। तत्र स्थिरो भवेज्जन्तुरुपक्रान्तोविजांनुता। तरुणास्थीनि नम्यन्ते भज्यन्ते नलकानितु। कपालानि विभिद्यन्ते स्फुटन्ति रुचकानि च”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्न¦ mfn. (-ग्नः-ग्ना-ग्नं)
1. Torn, broken.
2. Overcome, defeated.
3. Disre- garded, despised.
4. Disappointed.
5. Destroyed.
6. Checked. n. (-ग्नं) Fracture of the leg. E. भञ्ज् to break, aff. क्त |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्न [bhagna], p. p. [भञ्ज्-क्त]

Broken, fractured, shattered, torn; रथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः Rām.6.14.16.

Frustrated, foiled, disappointed.

Checked, arrested, suspended.

Marred, impaired.

Routed, completely defeated or vanquished; त्वर तेन महाबाहो भग्न एष न संशयः Rām.6.88.4; U.5.

Demolished, destroyed. (See भञ्ज्). -ग्नम् Fracture of the leg.-Comp. -अस्थि a. one whose bones are broken. ˚बन्धः a splint. -आत्मन् m. an epithet of the moon. -आपद् a. one who has surmounted difficulties or misfortunes.-आश a. disappointed; भग्नशस्य करण्डपीडिततनोर्म्लानेन्द्रियस्य क्षुधा Bh.2.84. -उत्साह a. broken in energy, depressed in spirits, discouraged, damped. -उद्यम a. foiled in one's endeavours, disappointed, baffled; मन्ये दुर्जन- चित्तवृत्तिहरणे धाता$पि भग्नोद्यमः H.2.165. -क्रमः violation of symmetry in construction or expression; see प्रक्रमभङ्ग.-चेष्ट a. disappointed, frustrated. -तालः (in music) a kind of measure. -दंष्ट्र a. having the fangs broken.-दर्प a. humbled, crest-fallen. -निद्र a. whose sleep is interrupted. -परिणाम a. preventing from finishing.-पादर्क्षम् N. of six नक्षत्रs collectively (viz. पुनर्वसू, उत्तरा- षाढा, कृत्तिका, उत्तराफल्गुनी, पूर्वभाद्रपदा and विशाखा). -पार्श्वa. suffering from a pain in the sides. -पृष्ठ a.

having a broken back.

coming in front.

प्रकृमः disorder, confusion.

absence of regularity or symmetry; see प्रक्रमभङ्गः. -प्रतिज्ञ a. one who has broken his promises. -मनस् a. discouraged, disappointed. -मनोरथ a. disappointed in expectations; तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती Ku.5.1. -मान a. disgraced, dishonoured. -व्रत a. faithless in one's vows; Pt.4.1.-संकल्प a. one whose designs are frustrated. -संधिकम् butter-milk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्न etc. See. under भञ्ज्.

भग्न mfn. broken( lit. and fig. ) , shattered , split , torn , defeated , checked , frustrated , disturbed , disappointed Mn. MBh. etc. (sometimes forming the first instead of the second part of a comp. e.g. ग्रीवा-भग्न, धर्म-भ्for भग्न-ग्रीव, -धर्म; also " one who has broken a limb " BhP. )

भग्न mfn. bent , curved R.

भग्न mfn. lost Mn. viii , 148

भग्न n. the fracture of a leg Sus3r.

"https://sa.wiktionary.org/w/index.php?title=भग्न&oldid=287726" इत्यस्माद् प्रतिप्राप्तम्