यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नप्रक्रम¦ पु॰ भग्नः प्रक्रमो यत्र। काव्यगते वाक्यदोषभेदे

३७

६३ ।

६४ पृ॰ दोषशब्दे दृश्यम्। तदुदाहरणं सा॰ द॰
“एवमुक्तो मन्त्रिमुख्यैर्रावणः प्रत्यभाषत” अत्र वच-धातुना प्रकान्तं प्रतिवचनमपि तेनैव वक्तुमुचितं तेन
“रावणः प्रत्यवोचतेति” पाठो युक्तः। एवञ्च सति नकथितपदत्पदोषः तस्योद्देश्यप्रतिनिर्देश्यव्यतिरिक्तविषयत्वात्इह हि वचनप्रतिवचनयोरुद्देश्यप्रतिर्देश्यत्वम्। यथा
“उदेति सविता ताम्रस्ताम्र एवास्तमेति च” इत्यत्र। यदि पदान्तरेण स एवार्थः पतिपाद्यते तदान्योऽर्थ इवप्रतिभासमानः प्रतीतिं स्थगयति। यथा वा।
“ते हि-मालयमामन्य पुनः प्रेक्ष्य च शूलिनम्। सिद्धञ्चास्मैनिवेद्यार्थं तद्विसृष्टाः खमुद्ययुः”। अत्र
“अस्मा इति” इदमा प्रक्रान्तस्य तेनैव तत्समानाभ्यामेतददःशब्दाभ्यांवा परामर्शो युक्तो न तच्छब्देन। यथा वा। उदन्व-च्छिन्ना भूः स च पतिरपां योजनशतम्”। अत्र
“मिताभूः पत्यापां स च पतिरपामिति” युक्तः पाठः। एवं
“यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्त्तितुंवा। निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैतिसिद्धिः अत्र सखमीहितुमित्युचितम्। अत्राद्ययोःप्रकृतिविषयः प्रक्रमभेदः। तृतीये पर्य्यायविषयः चतुर्थेप्रत्ययविषयः”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नप्रक्रम¦ m. (-मः)
1. Disorder, confusion.
2. Want of method or arrange- ment in composition. E. भग्न and प्रक्रम proceeding.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भग्नप्रक्रम/ भग्न--प्रक्रम n. " broken arrangement " , (in rhet. )the use of a word which does not correspond to one used before Kpr. (also 647949 -ताf. Sa1h. )

"https://sa.wiktionary.org/w/index.php?title=भग्नप्रक्रम&oldid=287813" इत्यस्माद् प्रतिप्राप्तम्