यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भट्टारकः, पुं, (भट्टार । संज्ञायां कन् ।) नाट्योक्तौ राजा । इत्यमरः । १ । ७ । १३ ॥ देवः । तपोधनः । इति मेदिनी । के, २५० ॥ पूज्ये त्रि । इति जटाधरः ॥ (यथा, राजतरङ्गिण्याम् । ६ । २४० । “प्रविष्टेषु ततः कोपात् पुरं शुभधरादिषु । भट्टारकामठेदिद्दा भूयः पुत्त्रं व्यसर्ज्जयत् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भट्टारक पुं।

नाट्योक्तराजा

समानार्थक:भट्टारक,देव

1।7।13।1।1

राजा भट्टारको देवस्तत्सुता भर्तृदारिका। देवी कृताभिषेकायामितरासु तु भट्टिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भट्टारक¦ mfn. (-कः-का-कं) Venerable, respectable, entitled to reverence or to homage. m. (-क्तः)
1. A sage, a Muni or saint.
2. A deity.
3. (In theatrical language,) A king.
4. The sun.
5. A term especially applied to a Baudd'ha teacher. E. भट to nourish, aff. क्विप्, तृ to pass, aff. खुल् and त changed to ट; otherwise with टल् to be con- fused, the same aff., and ल changed to ष; a cherisher and punisher, a distributor of rewards and punishments; again, भट्ट said here to mean, authority ऋ to go to or obtain, अण् aff. कन् added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भट्टारक [bhaṭṭāraka], a. (-रिका f.) Venerable, worshipful &c.; see भट्टार above.

कः A sage, saint.

The sun.

A god, deity.

(In dramas) A king.

An epithet applied to great and learned men. -Comp. -वारः, -वासरः Sunday.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भट्टारक m. a great lord , venerable or worshipful person (used of gods and of great or learned men , esp. of Buddhist teachers and of a partic. class of शैवmonks) Inscr. Vet. Hit. etc.

भट्टारक m. (in dram. ) a king W.

भट्टारक m. the sun ib.

भट्टारक m. Ardea Nivea L.

भट्टारक mf( इका)n. venerable L.

"https://sa.wiktionary.org/w/index.php?title=भट्टारक&oldid=288707" इत्यस्माद् प्रतिप्राप्तम्