यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण्¦ r. 1st cl. (भणति) To sound, to utter articulate sound, to speak or say. With प्रति, to reply.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण् [bhaṇ], 1 P. (भणति, भणित)

To say, speak; पुरुषोत्तमे इति भणितव्ये V.3; Bk.14.16.

To describe; काव्यः स काव्येन सभामभाणीत् N.1.59.

To name, call.

To sound.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भण् cl.1 P. ( Dha1tup. xiii , 4 ) भणति( pf. बभाण, 2. sg. बभणिथPa1n2. 6-4 , 121 Sch. ; aor. अभाणीत्Bhat2t2. ; fut. भणिष्यति, णिताGr. ; ind.p. भणित्वाPan5cat. ; inf. भणितुम्Gr. : Pass. भण्यतेBhP. ; aor. अभाणिBhat2t2. ) , to speak , say to( acc. with or without प्रति) Var. Das3. Pan5cat. ; to call , name (two acc. ) Vet. : Caus. भाणयति; aor. अबीभणत्, or अबभाणत्Siddh. Vop. (Prob. a later form of भन्.)

"https://sa.wiktionary.org/w/index.php?title=भण्&oldid=288904" इत्यस्माद् प्रतिप्राप्तम्