यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भदन्तः, पुं, (भन्दते इति । भदि कल्याणे + “भन्दे- र्नलोपश्च ।” उणा० ३ । १३० । इति झच् । नलोपश्च ।) सौगतादिबुद्धः । इति हेमचन्द्रः ॥ मायादेवीमुतः । सुतेजः । पूजिते, त्रि । इत्युणा- दिकोषः ॥ (भदन्तः प्रव्रजितः । इत्युणादौ । ३ । १३० । सूत्रव्याख्यायां उज्ज्वलदत्तः । यथा, कथासरित्सागरे । ४९ । १७८ । “तत्रान्विष्य यथावत् तं भदन्तमभिगम्य च । परिचर्य्यापरो भक्त्या त्रीणि वर्षाण्यशेषतः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भदन्त¦ पु॰ भदि--भ्वच् नलीपः।

१ बोद्धभेदे।

२ पूजिते त्रि॰। उणादि॰

३ प्रव्रजिते उज्ज्वल॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भदन्त¦ mfn. (-न्तः-न्ती-न्तं)
1. Reverend, venerable, worshipped or adored.
2. Brilliant, splendid. m. (-न्तः)
1. A Saugata, a Baudd'ha, a heterodox or sceptical philosopher.
2. A devotee, an ascetic. भदि to be happy or pleased, to shine, Una4di aff. झच्, and the nasal rejected.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भदन्तः [bhadantḥ], [Uṇ.3.13]

A term of respect applied to a Buddhist; भदन्त तिथिरेव न शुध्यति Mu.4.

A Buddhist mendicant (v. l. for भदत्त).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भदन्त दाक, द्रSee. under भन्द्below.

भदन्त m. ( Un2. iii , 130 Sch. )a term of respect applied to a Buddhist , a Buddhist mendicant Var. Hcar. Katha1s.

भदन्त m. v.l. for भ-दत्तSee.

"https://sa.wiktionary.org/w/index.php?title=भदन्त&oldid=289154" इत्यस्माद् प्रतिप्राप्तम्