यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भरः, पुं, (भरतीति । भृ + पचाद्यच् ।) अति- शयः । इत्यमरः । १ । २ । ६९ ॥ (यथा, गीत- गोविन्दे । ४१ । “पीनपयोधरभारभरेण हरिं परिरभ्य सरा- गम् ॥” भारः । यथा, भागवते । १ । ३ । २३ । “एकोनविशे विंशतिमे वृष्णिषु प्राप्य नामनी । रामकृष्णाविति भुवो भगवानहरद्भरम् ॥”) भरणकर्त्तरि, त्रि । (यथा, ऋग्वेदे । १० । १०० । २ । “भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये ॥” “भराय सर्व्वेषां पोषकाय ।” इति तद्भाष्ये सायनः ॥ संग्रामः । यथा, ऋग्वेदे । ४ । ३८ । ५ । “उत स्मैनं वस्त्रमथिं न त्रायु मनुक्रोशन्ति क्षितयो भरेषु ॥” “भरेषु संग्रामेषु ।” इति तद्भाष्ये सायनः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर पुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।66।1।5

नित्यानवरताजस्रमप्यथातिशयो भरः। अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर¦ पु॰ भृ--अप्।

१ अतिशये। कर्त्तरि अच।

२ मरणकर्त्तरि त्रि॰ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर¦ Adv. n. (-रं) Much, excessive. Noun. m. (-रः) A measure of weight, two thousand Palas. mfn. (-रः-रा or री-रं) Who or what cherishes, upholds, supports, &c. E. भृ to cherish, अप् aff.; or with घञ् aff. भार, q. v.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर [bhara], a. [भृ-अप्] Bearing, granting, supporting, &c. (at the end of comp.).

रः A burden, load, weight; खुरत्रये भरं कृत्वा Pt.1. 'supporting himself on his three hoofs'; फलभरपरिणामश्यामजम्बू &c. U.2.2; भरव्यथा Mu. 2.18; Ki.11.5.

A great number, large quantity, collection, multitude; धत्ते भरं कुसुमपत्रफलावलीनाम् Bv.1. 94,54; Śi.9.47.

Bulk, mass.

Excess; ततो भक्ति- श्रद्धाभरगुरुगृणद्भ्यां गिरिश यत् Sivamahimna 1; निर्व्यूढसौहृद- भरेति गुणोज्ज्वलेति Māl.6.17; शोभाभरैः संभृताः Bv.1.13; कोपभरेण Gīt.3.

A particular measure of weight.

Theft, taking away.

Attacking, a battle (Ved.).

A hymn or song of Praise.

Pre-eminence, excellence; न खलु वयसा जात्यैवायं स्वकार्यसहो भरः V.5.18.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भर mf( आ)n. ( भृ)bearing , carrying , bringing

भर mf( आ)n. bestowing , granting

भर mf( आ)n. maintaining , supporting (mostly ifc. ; See. ऋतम्-, कुलम्-, देहम्-, वाजम्-भ्and c. )

भर m. ( ifc. f( आ). )the act of bearing or carrying etc.

भर m. carrying away or what is carried away , gain , prize , booty RV. AV.

भर m. war , battle , contest ib.

भर m. a burden , load , weight (also a partic. measure of weight = भारSee. L. ) Hariv. Ka1v. etc. ( acc. with कृ, to place one's weight , support one's self Hit. )

भर m. a large quantity , great number , mass , bulk , multitude , abundance , excess Ka1v. Katha1s. etc. (648672 रेणind. and 648672.1 रात्ind. in full measure , with all one's might Ka1d. )

भर m. raising the voice , shout or song of praise RV.

भर n. du. (with इन्द्रस्य, or वसिष्ठस्य)N. of 2 सामन्s A1rshBr.

"https://sa.wiktionary.org/w/index.php?title=भर&oldid=290738" इत्यस्माद् प्रतिप्राप्तम्